A 394-4 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 394/4
Title: Raghuvaṃśa
Dimensions: 31.5 x 12.1 cm x 205 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:


Reel No. A 394-4 Inventory No. 43988

Title Raghuvaṃśaṭīkā

Remarks a commentary on kālidāsa's Raguvaṃśa

Author Śrīnātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. are 54, 55 and 177

Size 31.5 x 12.1 cm

Folios 202

Lines per Folio 12

Foliation figures in the middle right-hand margin of the verso

Scribe Chatrarājakarmācārya

Date of Copying SAM (NS) 876

Place of Deposit NAK

Accession No. 1/1461

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevaya (!) ||

śrīnāthaḥ samaceṣṭārtha (!) ratnaṃ yat kāvyasāgare |

sajjanās te naraḥ pādayugmam arccayatīti sa(2)ḥ ||

santoraḥ pūjanād eva na dujjanatasāṃsinaḥ (!) |

daṃnaiyiṣyanti (!) yuṣmākaṃ dinanāthena sādṛśī (!) || (fol. 1v1–2)

...

vāgarthāviti || 

pārvatīparameśvarāv ahaṃ vande śivāv ahaṃ namāmi staumi vā kiṃ bhūtau jagataḥ pitarau viśvasya (8) tātajanayitryau punaḥ kiṃ bhūtau saṃpṛktau ekībhūtau saṃmiśritāviti yāvat kāv iva vāgarthāv iva vaktārthaś ca tāv i(9)va (fol. 1v7–9)

End

ṭīkām avakrāṃ raghuvaṃśakāvye

śrīnāthako yaṃ kṛtavān vimṛṣya |

tasyām agāc cāsunayaṃ sa(7)magro

dvāgūnaviṃśaś (!) caramo pi sarggaḥ ||

rupādisaṃdehatamo vihantuṃ

kāvyārṇṇavaññcādbhūtam uttarīyaṃ |

ekai(8)vakāryyadvayasaṃvidhātrī

ṭīkā budhānāṃ taraṇīyatāṃ me ||     ||(fol. 205v6–8)

Colophon

iti raghuvaṃśamahākāvyasyonaviṃtisarggasya (9) ṭīkā samāptā || 19 ||     ||      ||     || samvat 876 kārtikakṛṣṇa 1 budhavāra thva kunhu saṃpūrṇṇa yāṅā likhitaṃ (10) karmmācāryya chatrarājana śubha ||     ||     || (fol. 205v8–10)

Microfilm Details

Reel No. A 394/4

Date of Filming 16-07-1972

Exposures 210

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 35v–36r, 52v–53r, 78v–79r, 120v–121r and 172v–173r

Catalogued by MS

Date 03-08-2006

Bibliography