A 394-4 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 394/4
Title: Raghuvaṃśa
Dimensions: 31.5 x 12.1 cm x 205 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:
Reel No. A 394-4 Inventory No. 43988
Title Raghuvaṃśaṭīkā
Remarks a commentary on kālidāsa's Raguvaṃśa
Author Śrīnātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing fols. are 54, 55 and 177
Size 31.5 x 12.1 cm
Folios 202
Lines per Folio 12
Foliation figures in the middle right-hand margin of the verso
Scribe Chatrarājakarmācārya
Date of Copying SAM (NS) 876
Place of Deposit NAK
Accession No. 1/1461
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevaya (!) ||
śrīnāthaḥ samaceṣṭārtha (!) ratnaṃ yat kāvyasāgare |
sajjanās te naraḥ pādayugmam arccayatīti sa(2)ḥ ||
santoraḥ pūjanād eva na dujjanatasāṃsinaḥ (!) |
daṃnaiyiṣyanti (!) yuṣmākaṃ dinanāthena sādṛśī (!) || (fol. 1v1–2)
...
vāgarthāviti ||
pārvatīparameśvarāv ahaṃ vande śivāv ahaṃ namāmi staumi vā kiṃ bhūtau jagataḥ pitarau viśvasya (8) tātajanayitryau punaḥ kiṃ bhūtau saṃpṛktau ekībhūtau saṃmiśritāviti yāvat kāv iva vāgarthāv iva vaktārthaś ca tāv i(9)va (fol. 1v7–9)
End
ṭīkām avakrāṃ raghuvaṃśakāvye
śrīnāthako yaṃ kṛtavān vimṛṣya |
tasyām agāc cāsunayaṃ sa(7)magro
dvāgūnaviṃśaś (!) caramo pi sarggaḥ ||
rupādisaṃdehatamo vihantuṃ
kāvyārṇṇavaññcādbhūtam uttarīyaṃ |
ekai(8)vakāryyadvayasaṃvidhātrī
ṭīkā budhānāṃ taraṇīyatāṃ me || ||(fol. 205v6–8)
Colophon
iti raghuvaṃśamahākāvyasyonaviṃtisarggasya (9) ṭīkā samāptā || 19 || || || || samvat 876 kārtikakṛṣṇa 1 budhavāra thva kunhu saṃpūrṇṇa yāṅā likhitaṃ (10) karmmācāryya chatrarājana śubha || || || (fol. 205v8–10)
Microfilm Details
Reel No. A 394/4
Date of Filming 16-07-1972
Exposures 210
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 35v–36r, 52v–53r, 78v–79r, 120v–121r and 172v–173r
Catalogued by MS
Date 03-08-2006
Bibliography